Kalyāṇapañcaviṃśatistotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

कल्याणपञ्चविंशतिस्तोत्रम्

kalyāṇapañcaviṃśatistotram



śrīmānādyaḥ svayambhūramitaruciramoghābhigho'kṣobhyabuddhaḥ

śrīmān vairocanākhyo maṇibhavamunirāḍ vajrasattvaḥ susattvaḥ|

śrīprajā vajradhātvī sakalaśubhakarī āryatārādikāstāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 1||



devī sampatprasādā gaṇapatihṛdayā vajravidrāviṇo sā

uṣṇīṣāparṇadevī kiṭivaravadanā mātṛkā khecarāṇām|

koṭolakṣākṣadevo svagaṇaparivṛtā pañcarakṣā surakṣā

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 2||



ratne dīpaṅkarākhyo maṇikusumajinaḥ śrīvipaśyī śikhī ca

viśvambhuḥ śrīkakutsaḥ sa ca kanakamuniḥ kāśyapaḥ śākyasiṃhaḥ|

pratyutpannābhyabhūtaḥ sakaladaśabalo pāramāhātmyasindhuḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 3||



śrīmānāryāvalokeśvarajinajavaro maitreyānantagañjo

buddhaḥ sāmantabhadraḥ kuliśavaradharo mañjunātho maheśaḥ|

sarvāghorī......kṣitija khagarbhābhidhānau mahāntau

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 4||



buddhādhiṣṭhānakandodbhavavarakamalo nāgadāsābhidhānaḥ

satyāṃ tāṃ yauvanātho nijavarabhuvanājjyotirekaṃ sasarja|

ekāṃśaṃ pañca bhūtvā viharati satataṃ pañcabuddhātmako'sau

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 5||



yā prajñā guhyarūpā tridalakamalajā santu devaprasādā

nairātmā pīṭharūpā bahuvihitahitā brahmaviṣṇvīśavandyā|

durgāyāṃ mārgakṛtsne kṛtanativaradā prādurāsīdagādhaiḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 6||



maitrīyāṃśādabhūd yo vanamahadupare ratnacūḍāsyaratnaṃ

jyotiḥ saṃgamya bhavyaṃ bhavajaladhitarī ratnaliṅgeśvarākhyaḥ|

śrīvatso vītarāgāṣṭakakṛtamahimā vyaktarūpāḥ(paḥ)svayambhūḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 7||



trātuṃ gokarṇaduṣṭaṃ japasi dhṛtamatiṃ lokanāthājñayā'bhūt

padmākāraṃ khagañjābhidhajinatanayo vāgmatīpūratīre|

śrīgokarṇeśvaraḥ sa pitṛjanahatakṛd vāgmatīsaṃgame'smin

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 8||



kruddhaṃ nāgādhirājaṃ kulikasamavidhaṃ trāsayan kīlavad yo

lokānāṃ bhadrahetoḥ gamanavadupari śrīgirau vītarāgaḥ|

śrī sāmantādyabhadro dhvajakṛtirabhavat kālināmā maheśaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 9||



pātuṃ taṃ sarvapādaṃ kamaladharagirā vajrapāṇirjihīte

lokānāṃ rakṣaṇārthaṃ punarapi kalaśākāratāṃśādabhūt saḥ|

śrīmān sarveśvarākhyo jinavaratanayo daṇḍaśūlau dadhānaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 10||



durbodhaṃ mañjugartavyajanasukharataṃ kaminīsuprabodhaṃ

kṛtvā prājñaṃ mahāntaṃ kavivaramakaronmañjudevastato'pi|

śvāsaṃ saṃdhāya bhavyaṃ sakalaguṇapadaṃ prāpya garteśasaṃjñāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 11||



matsyākārābhirāsīt sakalavaraṇaviṣkambhināmā susattvaḥ

sālaṅkāraḥ phaṇīndrairadadadakhilakāt yoḍiyākhyo yayāsau|

niṣkāśyāśaṃ phaṇīndreśvara iti samabhūd vītarāgo'pyarāgaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 12||



sa śrīmānoḍiyāne vyatatapatapasā sātapatraḥ sutīre

pṛthvīgarbhākhyabauddho.........jhaṭiti taṃ sthāpayāmāsa vāsam|

gandheśo vītarāgo'bhavadakhilasuhṛllokanāthāgratasthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 13||



śaṃkhaṃ dadhmau saharṣaḥ smaradamitasutaṃ vikramāt prāptasiddhiḥ

yasmāllokeśvarājñāvinihitaharayaḥ prādurāsīt khagarbhaḥ|

yaḥ svāśaṃ sthāpayitvā nijapuramagamad vikrameśābhidhānaṃ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 14||



nāgastārkṣyeṇa yasmādalabhadanusukhaṃ puṇyanāmā sutīrthaḥ

pārvatyā yatra tepe kalahanivasane śāntatīrthaḥ praśāntaḥ|

taptaṃ rudreṇa durgābhilaṣitamanasā śaṅkarākhyastriveṇaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 15||



tīrtho rājābhidhāno yadalabhadavanīpālarājyaṃ virūpo

vyādhaścaitaśca yasmāt surapatisadanaṃ prāgamat kāmatīrthaḥ|

vajrācāryeṇa paśyaṃ yadabhiṣavakṛtaḥ saṃgamo nirmalākhyaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 16||



dīnairāptaṃ nidhānaṃ yadapacitiparairākarākhyo hi tīrtho

jñairlabdhaṃ jñānamasmād yadudakamatibhirjñānasaṃjñaikatīrthaḥ|

cintāmaṇyākhyatīrthābhidhavadabhiṣavairyatra prāpto'bhilāṣaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 17||



yatra snātairmudāptetisamabhidhamabhūd yaśca prāmodatīrthaḥ

prādāt sallakṣaṇaṃ yaḥ svapayasi saratāṃ tīrthasallakṣaṇākhyaḥ|

yatra snātvā balākhyaḥ surapatirajayad dvīpamākhyaṃbhatīrthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhātāṃ naumyahaṃ tāḥ|| 18||



vidyādharyākhyadevī gaganapathagatā yoginī vajrapūrvā

hārītaḥ śrīhanūmān sagaṇapatimahākālacūḍākhyavandyāḥ|

brahmāṇyādyāśca devyaḥ saharisukhavarakṣāranāskandayuktāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 19||



vāgmatyā mūlapucchaprabhṛtaya upatīrthāstathā keśacaityāḥ

śaṅkhoccasthāśca jātoccayagirilalitaścaityabhaṭṭārako'sau|

phullocco draṣṭadevī tadanu bhagavatīdhyānaproccādisaṃsthāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 20||



mañjuśrīparvatastho'nucaraviracito mañjuśobhākhyacaityaḥ

śāntaśrīnirmiteṣu prakṛtavasatayaḥ pañcadevāpureṣu|

pucchāgraścaityavaryo'bhyakathadanupamaṃ yatra śāketpurāśaṃ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 21||



ādhārākhyo hṛdisthaḥ sagaṇaphaṇipatirvidhnarājāntakaśca

nāgaścānandaloke harihariharivāhākhyatrailokyavaṃśe|

lokeśāyākṣamatvastadanu saphalayāśābhilokaikanāthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 22||



hevajraḥ saṃvaro'sau saparijanagaṇaścaṇḍavīrastrilokī

vīro yogāmbaro'sau yamanidhanakarādyā daśakroḍha(dha)rājāḥ|

guhyā bāhyāśca sarve parimitapramukhā nāmasaṃgītivyākhyā

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 23||



śīrṣe prāgāt payo'sau sahitaparijanaścandrasāhositādriḥ

chitvā śoṣe hrade'smin puravarakamalo lokavāsāḥ parasya|

svasthībhūtāmbusaṃsthaḥ sakalajinavaraṃ prābhajanmañjunāthaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 24||



saukhāvatyāśca vaṅgaṃ tadanu janahite potale prāgamad yaḥ

śānto'vagrāhadoṣe lalitapuravaraṃ prāviśan devahūtaḥ|

sa śrīmān vajrapāṇiḥ sajaṭadharahayagrīvapārṣadgaṇeśaḥ

kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ|| 25||



śrī svayambhupurāṇoddhṛtā kalyāṇapañcaviṃśatistutiḥ

samāptā|